A 386-24 Praśastiratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 386/24
Title: Praśastiratna
Dimensions: 18.8 x 9.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3500
Remarks:
Reel No. A 386-24 Inventory No. 54387
Title Praśastiratna
Author Rāmabhaṭṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 18.8 x 9.2 cm
Folios 11
Lines per Folio 12
Foliation figures in the both margins of the verso
Date of Copying VS 1878
Place of Deposit NAK
Accession No. 5/3500
Manuscript Features
Two times filmed fol. 5,
Marginal Title Prasthi. and Rāma in the left and right margins of verso
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
|| gurūlokanivāsāya śrīgurun vanugrahāt ||
cintaye gurubhaktyāhaṃ jihnīrṣur vipado guroḥ || 1 ||
ṣaḍguroḥ svāminaḥ pañca dve bhṛtye dviguṇā ripau ||
śrīśabdānāṃ trayaṃ mitre hyekaikaṃ putrabhāryayoḥ || 2 ||
pitur daśaguṇaṃ mātāgauraveṇātiricyate ||
ity abhidhānān mātaryapi ṣaṭ śrīyaḥ || (fol. 1v1–5)
End
svabhāvoktipraśastābhiḥ praśastaṃ ca praśastibhiḥ ||
praśastiratnaṃ keśānāṃ (!) kavīnāṃ prītaye stvadaḥ || 1 ||
śake dharaṇikhāgabhūparimite śuchau māsibhe
samīraṇasure site haritithijyavārānviteḥ (!) ||
girīśacaraṇāṃbubhūśrayaṇasārthakālopi yaḥ
prasastiparikalpanāṃ sukṛtirāmabhadraḥ kṛtī || 2 || (fol. 10v11–11r3)
Colophon
iti śrīmad dvijakulatilakakaruṇākaropādhyāyasuta kavirāmabhadrakṛtaṃ kaviprītidaṃ praśastiratnākhyaṃ kāvyaṃ samāptim agamat || samvat 1878 phālguṇasya śitepakṣe caturdaśyāṃ budhavāsare || || ❁ || ❁ (fol. 11r3–6)
Microfilm Details
Reel No. A 386/24
Date of Filming 10-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 13-09-2003
Bibliography