A 386-24 Praśastiratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/24
Title: Praśastiratna
Dimensions: 18.8 x 9.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3500
Remarks:


Reel No. A 386-24 Inventory No. 54387

Title Praśastiratna

Author Rāmabhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 18.8 x 9.2 cm

Folios 11

Lines per Folio 12

Foliation figures in the both margins of the verso

Date of Copying VS 1878

Place of Deposit NAK

Accession No. 5/3500

Manuscript Features

Two times filmed fol. 5,

Marginal Title Prasthi. and Rāma in the left and right margins of verso

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| gurūlokanivāsāya śrīgurun vanugrahāt ||

cintaye gurubhaktyāhaṃ jihnīrṣur vipado guroḥ || 1 ||

ṣaḍguroḥ svāminaḥ pañca dve bhṛtye dviguṇā ripau ||

śrīśabdānāṃ trayaṃ mitre hyekaikaṃ putrabhāryayoḥ || 2 ||

pitur daśaguṇaṃ mātāgauraveṇātiricyate ||

ity abhidhānān mātaryapi ṣaṭ śrīyaḥ || (fol. 1v1–5)

End

svabhāvoktipraśastābhiḥ praśastaṃ ca praśastibhiḥ ||

praśastiratnaṃ keśānāṃ (!) kavīnāṃ prītaye stvadaḥ || 1 ||

śake dharaṇikhāgabhūparimite śuchau māsibhe

samīraṇasure site haritithijyavārānviteḥ (!) ||

girīśacaraṇāṃbubhūśrayaṇasārthakālopi yaḥ

prasastiparikalpanāṃ sukṛtirāmabhadraḥ kṛtī || 2 || (fol. 10v11–11r3)

Colophon

iti śrīmad dvijakulatilakakaruṇākaropādhyāyasuta kavirāmabhadrakṛtaṃ kaviprītidaṃ praśastiratnākhyaṃ kāvyaṃ samāptim agamat || samvat 1878 phālguṇasya śitepakṣe caturdaśyāṃ budhavāsare || || ❁ || ❁ (fol. 11r3–6)

Microfilm Details

Reel No. A 386/24

Date of Filming 10-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 13-09-2003

Bibliography